संस्कृत शब्द​ सञ्जाता का अर्थ (Meaning of Samskrit word sa~njAtA)

सञ्जाता

वर्णविच्छेदः – स् + अ + ञ् + ज् + आ + त् + आ
  • स्वगृहस्य पुरतः आगतं सुन्दरं युवकं दृष्ट्वा सा मूकविस्मिता सञ्जाता।

हिन्दी में अर्थ​

रह गई, हो गई

Meaning in English

happened, held