संस्कृत शब्द​ मूकविस्मिता का अर्थ (Meaning of Samskrit word mUkavismitA)

मूकविस्मिता

वर्णविच्छेदः – म् + ऊ + क् + अ + व् + इ + स् + म् + इ + त् + आ
  • स्वगृहस्य पुरतः आगतं सुन्दरं युवकं दृष्ट्वा सा मूकविस्मिता सञ्जाता।

हिन्दी में अर्थ​

अवाक

Meaning in English

dumbfounded