संस्कृत शब्द​ सङ्कल्पं का अर्थ (Meaning of Samskrit word sa~NkalpaM)

सङ्कल्पं

वर्णविच्छेदः – स् + अ + ङ् + क् + अ + ल् + प् + अं
  • नूतने वर्षे सर्वे सङ्कल्पं कुर्वन्तु अहं भ्रष्टाचारं न प्रोत्साहयामि, उत्कोचं न गृह्णामि, न ददामि इति।

हिन्दी में अर्थ​

संकल्प

Meaning in English

resolution