संस्कृत शब्द​ कुर्वन्तु का अर्थ (Meaning of Samskrit word kurvantu)

कुर्वन्तु

वर्णविच्छेदः – क् + उ + र् + व् + अ + न् + त् + उ
बहुवचनम् पुरुषः — प्रथमः क्रियापदम्
  • नूतने वर्षे सर्वे सङ्कल्पं कुर्वन्तु अहं भ्रष्टाचारं न प्रोत्साहयामि, उत्कोचं न गृह्णामि, न ददामि इति।
  • शास्त्रविधानोक्तं ज्ञात्वा कर्म कुर्वन्तु।

हिन्दी में अर्थ​

करें

Meaning in English

do (imperative)