संस्कृत शब्द सर्वेऽपि का अर्थ (Meaning of Samskrit word sarve.api)
सर्वेऽपि 🔊
वर्णविच्छेदः – स् + अ + र् + व् + ए + ऽ + प् + इ
- कृषकाः, वणिजः, भिषजः, शिल्पिनः, कुविन्दाः, चर्मकाराः सर्वेऽपि धर्मानुसारेण निजकर्माणि निर्व्याजं निर्वहन्ति स्म।
हिन्दी में अर्थ
सभी
Meaning in English
all

