संस्कृत शब्द​ सर्वेऽपि का अर्थ (Meaning of Samskrit word sarve.api)

सर्वेऽपि

वर्णविच्छेदः – स् + अ + र् + व् + ए + ऽ + प् + इ
  • कृषकाः, वणिजः, भिषजः, शिल्पिनः, कुविन्दाः, चर्मकाराः सर्वेऽपि धर्मानुसारेण निजकर्माणि निर्व्याजं निर्वहन्ति स्म​।

हिन्दी में अर्थ​

सभी

Meaning in English

all