संस्कृत शब्द​ धर्मानुसारेण का अर्थ (Meaning of Samskrit word dharmAnusAreNa)

धर्मानुसारेण

वर्णविच्छेदः – ध् + अ + र् + म् + आ + न् + उ + स् + आ + र् + ए + ण् + अ
  • कृषकाः, वणिजः, भिषजः, शिल्पिनः, कुविन्दाः, चर्मकाराः सर्वेऽपि धर्मानुसारेण निजकर्माणि निर्व्याजं निर्वहन्ति स्म​।

हिन्दी में अर्थ​

धर्म के अनुसार

Meaning in English

according to profession