संस्कृत शब्द​ सर्वशास्त्रकोविदः का अर्थ (Meaning of Samskrit word sarvashAstrakovidaH)

सर्वशास्त्रकोविदः

वर्णविच्छेदः – स् + अ + र् + व् + अ + श् + आ + स् + त् + र् + अ + क् + ओ + व् + इ + द् + अः
  • पुरा देवलः नाम सर्वशास्त्रकोविदः धार्मिकः ऋषिः आसीत्।

हिन्दी में अर्थ​

सभी शास्त्रों के ज्ञाता

Meaning in English

well versed in all scriptures