संस्कृत शब्द​ सन्तुष्टः का अर्थ (Meaning of Samskrit word santuShTaH)

सन्तुष्टः

वर्णविच्छेदः – स् + अ + न् + त् + उ + ष् + ट् + अः
  • तेन भगवान् रुद्रः सन्तुष्टः अभवत्।
  • भरद्वाजः तत् श्रुत्वा सन्तुष्टः अभवत्।

हिन्दी में अर्थ​

संतुष्ट

Meaning in English

satisfied