संस्कृत शब्द सन्तुष्टः का अर्थ (Meaning of Samskrit word santuShTaH)
सन्तुष्टः 🔊
वर्णविच्छेदः – स् + अ + न् + त् + उ + ष् + ट् + अः
- तेन भगवान् रुद्रः सन्तुष्टः अभवत्।
- भरद्वाजः तत् श्रुत्वा सन्तुष्टः अभवत्।
हिन्दी में अर्थ
संतुष्ट
Meaning in English
satisfied

