संस्कृत शब्द​ एतस्मात् का अर्थ (Meaning of Samskrit word etasmAt)

एतस्मात्

वर्णविच्छेदः – ए + त् + अ + स् + म् + आ + त्
एकवचनम् विभक्तिः — पञ्चमी
  • एतस्मात् प्रकरणात् देवाः ऋषयश्च भीताः अभवन्।
  • अहं किं कृत्वा एतस्मात् ऋणात् मुक्तः भवामि?

हिन्दी में अर्थ​

इस से

Meaning in English

from this