संस्कृत शब्द​ सन्ततिं का अर्थ (Meaning of Samskrit word santatiM)

सन्ततिं

वर्णविच्छेदः – स् + अ + न् + त् + अ + त् + इं
एकवचनम् स्त्रीलिङ्गम् विभक्तिः — द्वितीया
  • तस्य शतं भार्याः आसन्। किन्तु तासु कस्याम् अपि सः सन्ततिं न प्राप्तवान्।

हिन्दी में अर्थ​

संतान

Meaning in English

child