#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्द​ सन्ततिं का अर्थ (Meaning of Samskrit word santatiM)

सन्ततिं

वर्णविच्छेदः – स् + अ + न् + त् + अ + त् + इं
एकवचनम् स्त्रीलिङ्गम् विभक्तिः — द्वितीया
  • तस्य शतं भार्याः आसन्। किन्तु तासु कस्याम् अपि सः सन्ततिं न प्राप्तवान्।

हिन्दी में अर्थ​

संतान

Meaning in English

child

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)