संस्कृत शब्द​ कस्याम् का अर्थ (Meaning of Samskrit word kasyAm)

कस्याम्

वर्णविच्छेदः – क् + अ + स् + य् + आ + म्
एकवचनम् स्त्रीलिङ्गम् विभक्तिः — सप्तमी
  • तस्य शतं भार्याः आसन्। किन्तु तासु कस्याम् अपि सः सन्ततिं न प्राप्तवान्।

हिन्दी में अर्थ​

किसी से, किस में

Meaning in English

from/in any, in which