संस्कृत शब्द​ सम्यक् का अर्थ (Meaning of Samskrit word samyak)

सम्यक्

वर्णविच्छेदः – स् + अ + म् + य् + अ + क्
  • अहं सम्यक् अस्मि।
  • चिन्तां मा करोतु, सर्वं सम्यक् भविष्यति।

हिन्दी में अर्थ​

अच्छा

Meaning in English

fine

  • सः भारते सर्वत्र अटित्वा भारतीयां संस्कृतिं सम्यक् अवागच्छत्।
  • सः अन्येषाम् आयुधानाम् अपि सम्यक् प्रयोगं करोति स्म​।

हिन्दी में अर्थ​

बहुत अच्छे से

Meaning in English

very well