#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्द​ सम्यक् का अर्थ (Meaning of Samskrit word samyak)

सम्यक्

वर्णविच्छेदः – स् + अ + म् + य् + अ + क्
  • अहं सम्यक् अस्मि।
  • चिन्तां मा करोतु, सर्वं सम्यक् भविष्यति।

हिन्दी में अर्थ​

अच्छा

Meaning in English

fine

  • सः भारते सर्वत्र अटित्वा भारतीयां संस्कृतिं सम्यक् अवागच्छत्।
  • सः अन्येषाम् आयुधानाम् अपि सम्यक् प्रयोगं करोति स्म​।

हिन्दी में अर्थ​

बहुत अच्छे से

Meaning in English

very well

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)