#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्द​ कदा का अर्थ (Meaning of Samskrit word kadA)

कदा

वर्णविच्छेदः – क् + अ + द् + आ
अव्ययम्
  • त्वं कदा उत्तिष्ठसि?
  • मयूराः कदा नृत्यन्ति?
  • मुनिः कदा यजते?
  • सिंहः कदा मृगान् हन्ति?
  • पुनः कदा मेलिष्यामः?
  • त्वं स्नानं कदा करोषि? — अहं स्नानं सप्तवादने करोमि।
  • सा कदा ध्यानं करोति? — सा सायं चतुर्वादने ध्यानं करोति।

हिन्दी में अर्थ​

कब​

Meaning in English

when

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)