संस्कृत शब्द​ कदा का अर्थ (Meaning of Samskrit word kadA)

कदा

वर्णविच्छेदः – क् + अ + द् + आ
अव्ययम्
  • त्वं कदा उत्तिष्ठसि?
  • मयूराः कदा नृत्यन्ति?
  • मुनिः कदा यजते?
  • सिंहः कदा मृगान् हन्ति?
  • पुनः कदा मेलिष्यामः?
  • त्वं स्नानं कदा करोषि? — अहं स्नानं सप्तवादने करोमि।
  • सा कदा ध्यानं करोति? — सा सायं चतुर्वादने ध्यानं करोति।

हिन्दी में अर्थ​

कब​

Meaning in English

when