संस्कृत शब्द​ सह का अर्थ (Meaning of Samskrit word saha)

सह

वर्णविच्छेदः – स् + अ + ह् + अ
अव्ययम्
  • अध्यापिकाः छात्रैः सह आगच्छन्।
  • पित्रा सह पुत्रः गच्छति।
  • पार्वती चित्रपतङ्गैः सह क्रीडितुम् इच्छति।
  • शिवेन सह पार्वती अस्ति।
  • अहं गायकः। भवान् मया सह गायतु।
  • पाण्डवानां वनवासकाले महर्षिः लोमशः अपि तैः सह कञ्चित् कालं यावत् आसीत्।
  • चिन्तां त्यक्त्वा मया सह वस​।
  • सर्वैः सह विनयेन व्यवहरतु।

हिन्दी में अर्थ​

साथ​

Meaning in English

with