संस्कृत शब्द​ सूर्यः का अर्थ (Meaning of Samskrit word sUryaH)

सूर्यः

वर्णविच्छेदः – स् + ऊ + र् + य् + अः
एकवचनम् पुँल्लिङ्गम् विभक्तिः — प्रथमा
  • सूर्यः कस्यां दिशि उदेति? — सूर्यः पूर्वस्यां दिशि उदेति।

हिन्दी में अर्थ​

सूर्य, सूरज​

Meaning in English

the sun