संस्कृत शब्द​ कस्यां का अर्थ (Meaning of Samskrit word kasyAM)

कस्यां

वर्णविच्छेदः – क् + अ + स् + य् + आं
एकवचनम् स्त्रीलिङ्गम् विभक्तिः — सप्तमी
मूलशब्दः - किम्
  • सूर्यः कस्यां दिशि उदेति? - सूर्यः पूर्वस्यां दिशि उदेति।
  • भवान् कस्यां कक्ष्यायां पठति?

हिन्दी में अर्थ​

किस​

Meaning in English

in which