संस्कृत शब्द​ रचयिता का अर्थ (Meaning of Samskrit word rachayitA)

रचयिता

वर्णविच्छेदः – र् + अ + च् + अ + य् + इ + त् + आ
  • रामायणस्य रचयिता कः? — रामायणस्य रचयिता महर्षि: वाल्मीकिः।
  • कस्य रचयिता व्यासः अस्ति? — महाभारतस्य रचयिता व्यासः अस्ति।

हिन्दी में अर्थ​

रचनाकार​

Meaning in English

creator, author