संस्कृत शब्द​ रामायणस्य का अर्थ (Meaning of Samskrit word rAmAyaNasya)

रामायणस्य

वर्णविच्छेदः – र् + आ + म् + आ + य् + अ + ण् + अ + स् + य् + अ
  • रामायणस्य रचयिता कः? - रामायणस्य रचयिता महर्षि: वाल्मीकिः।
  • रामायणस्य कर्ता वाल्मीकिः।

हिन्दी में अर्थ​

रामायण का

Meaning in English

of the Ramayan