संस्कृत शब्द​ रचयति का अर्थ (Meaning of Samskrit word rachayati)

रचयति

वर्णविच्छेदः – र् + अ + च् + अ + य् + अ + त् + इ
एकवचनम् पुरुषः — प्रथमः क्रियापदम्
  • वैष्णवी चित्रं रचयति।

हिन्दी में अर्थ​

रचना करता/करती है, बनाता/बनाती है

Meaning in English

creates, makes