#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्द​ प्रतिदिनं का अर्थ (Meaning of Samskrit word pratidinaM)

प्रतिदिनं

वर्णविच्छेदः – प् + र् + अ + त् + इ + द् + इ + न् + अं
  • त्वं प्रतिदिनं पठेः।
  • सः प्रतिदिनं मेषान् वनं नयति।
  • सः प्रतिदिनं स्वाध्यायं करोति।
  • सः प्रतिदिनं वनं गच्छति, वृक्षान् खण्डयति, काष्ठान् स्वीकरोति, आपणं गच्छति, काष्ठान् विक्रीणाति, धनं सम्पादयति च​।

हिन्दी में अर्थ​

प्रतिदिन

Meaning in English

everyday

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)