संस्कृत शब्द​ प्रतिदिनं का अर्थ (Meaning of Samskrit word pratidinaM)

प्रतिदिनं

वर्णविच्छेदः – प् + र् + अ + त् + इ + द् + इ + न् + अं
  • त्वं प्रतिदिनं पठेः।
  • सः प्रतिदिनं मेषान् वनं नयति।
  • सः प्रतिदिनं स्वाध्यायं करोति।
  • सः प्रतिदिनं वनं गच्छति, वृक्षान् खण्डयति, काष्ठान् स्वीकरोति, आपणं गच्छति, काष्ठान् विक्रीणाति, धनं सम्पादयति च​।

हिन्दी में अर्थ​

प्रतिदिन

Meaning in English

everyday