संस्कृत शब्द​ दृष्ट्वा का अर्थ (Meaning of Samskrit word dRRiShTvA)

दृष्ट्वा

वर्णविच्छेदः – द् + ऋ + ष् + ट् + व् + आ
अव्ययम्
  • मयूरः मेघं दृष्ट्वा नृत्यति।
  • भीष्मः गङ्गां दृष्ट्वा आगच्छति।
  • मेघं दृष्ट्वा अरण्येषु मयूराः नृत्यन्ति।
  • तस्य परोपकारबुद्धिं दृष्ट्वा सिंहराजः तस्मै पारितोषिकं ददाति।
  • तव देशप्रेम दृष्ट्वा अहं गर्वम् अनुभवामि।
  • स्वगृहस्य पुरतः आगतं सुन्दरं युवकं दृष्ट्वा सा मूकविस्मिता सञ्जाता।

हिन्दी में अर्थ​

देखकर​

Meaning in English

having seen