#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्द​ दृष्ट्वा का अर्थ (Meaning of Samskrit word dRRiShTvA)

दृष्ट्वा

वर्णविच्छेदः – द् + ऋ + ष् + ट् + व् + आ
अव्ययम्
  • मयूरः मेघं दृष्ट्वा नृत्यति।
  • भीष्मः गङ्गां दृष्ट्वा आगच्छति।
  • मेघं दृष्ट्वा अरण्येषु मयूराः नृत्यन्ति।
  • तस्य परोपकारबुद्धिं दृष्ट्वा सिंहराजः तस्मै पारितोषिकं ददाति।
  • तव देशप्रेम दृष्ट्वा अहं गर्वम् अनुभवामि।
  • स्वगृहस्य पुरतः आगतं सुन्दरं युवकं दृष्ट्वा सा मूकविस्मिता सञ्जाता।

हिन्दी में अर्थ​

देखकर​

Meaning in English

having seen

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)