संस्कृत शब्द​ प्रसिद्धः का अर्थ (Meaning of Samskrit word prasiddhaH)

प्रसिद्धः

वर्णविच्छेदः – प् + र् + अ + स् + इ + द् + ध् + अः
  • सः बहु प्रसिद्धः दिग्दर्शकः।
  • नागार्जुनः कश्चन प्रसिद्धः रसायनशास्त्रज्ञः चिकित्सकः च आसीत्।

हिन्दी में अर्थ​

प्रसिद्ध

Meaning in English

famous