संस्कृत शब्द​ पञ्चवादने का अर्थ (Meaning of Samskrit word pa~nchavAdane)

पञ्चवादने

वर्णविच्छेदः – प् + अ + ञ् + च् + अ + व् + आ + द् + अ + न् + ए
  • रमेशः प्रातःकाले पञ्चवादने उत्तिष्ठति।
  • अम्ब​, अद्य भानुवासरः। किं वयम् उद्यानं गच्छाम​? — अस्तु, सायङ्काले पञ्चवादने गच्छाम​।

हिन्दी में अर्थ​

पाँच बजे

Meaning in English

at five o'clock