#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्द​ पञ्चवादनात् का अर्थ (Meaning of Samskrit word pa~nchavAdanAt)

पञ्चवादनात्

वर्णविच्छेदः – प् + अ + ञ् + च् + अ + व् + आ + द् + अ + न् + आ + त्
विभक्तिः — पञ्चमी
  • पञ्चवादनात् परम् अहं मम गृहे एव आसम्।
  • पञ्चवादनात् आरभ्य मन्दिरम् उद्घाटितं भवति।

हिन्दी में अर्थ​

पाँच बजे (से)

Meaning in English

(from) five o'clock

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)