संस्कृत शब्द​ पञ्चवादनात् का अर्थ (Meaning of Samskrit word pa~nchavAdanAt)

पञ्चवादनात्

वर्णविच्छेदः – प् + अ + ञ् + च् + अ + व् + आ + द् + अ + न् + आ + त्
विभक्तिः — पञ्चमी
  • पञ्चवादनात् परम् अहं मम गृहे एव आसम्।
  • पञ्चवादनात् आरभ्य मन्दिरम् उद्घाटितं भवति।

हिन्दी में अर्थ​

पाँच बजे (से)

Meaning in English

(from) five o'clock