संस्कृत शब्द​ बहिः का अर्थ (Meaning of Samskrit word bahiH)

बहिः

वर्णविच्छेदः – ब् + अ + ह् + इः
अव्ययम्
  • द्विवादने जन्तुशालायाः बहिः आगतवान्।
  • नगरात् बहिः नदी प्रवहति।
  • कृष्णसर्पः कोपेन बहिः आगतवान्।

हिन्दी में अर्थ​

बाहर

Meaning in English

outside