notification icon 0
Notifications
share icon Share

शब्दकोषः

Click here to watch instructional video and learn how to make the most out of संस्कृत शब्दकोश (Samskrit Dictionary), Page - 187.

इस संस्कृत शब्दकोष से शब्दों के अर्थों को हिन्दी और अंग्रेजी भाषाओं में जान सकते हैं। इनसे बननेवाले वाक्यों को भी उदाहरण स्वरुप दिए ग​ए हैं और साथ ही आवश्यकतानुसार व्याकरण टीका-टिप्पणी भी। अर्थ देखने के लिए नीचे दिए शब्दों पर क्लिक करें।

This Samskrit dictionary provides the word meanings in Hindi and English languages. This also provides usage examples with sentences which will help speak Samskrit. There are mentions of grammatical points where needed. To view a word meaning, click on that word from the list below.

पृष्ठ (Page): १८७ (187)

शब्द (पद​) ITRANS IAST
🔊 व्यक्तिं vyaktiM vyaktiṃ
विद्यायाः vidyAyAH vidyāyāḥ
🔊 प्रस्तोष्यन्ति prastoShyanti prastoṣyanti
🔊 विशिष्टांशान् vishiShTAMshAn viśiṣṭāṃśān
🔊 स्वाध्ययनस्य svAdhyayanasya svādhyayanasya
🔊 वर्णयिष्यति varNayiShyati varṇayiṣyati
🔊 वैशिष्ट्यं vaishiShTyaM vaiśiṣṭyaṃ
🔊 ग्रन्थस्य granthasya granthasya
🔊 आर्यभटीयम् AryabhaTIyam āryabhaṭīyam
🔊 भारती bhAratI bhāratī
🔊 आवृतम् AvRRitam āvṛtam
🔊 आलोकितम् AlokitaM ālokitaṃ
🔊 वेदिका vedikA vedikā
🔊 शोभितम् shobhitam śobhitam
ताराभिः tArAbhiH tārābhiḥ
🔊 अनुभवति anubhavati anubhavati
🔊 गगनं gaganaM gaganaṃ
🔊 शीतलतां shItalatAM śītalatāṃ
चतुरङ्गः chatura~NgaH caturaṅgaḥ
स्वतंत्रतायाः svataMtratAyAH svataṃtratāyāḥ