notification icon 0
Notifications
share icon Share

शब्दकोषः

Click here to watch instructional video and learn how to make the most out of संस्कृत शब्दकोश (Samskrit Dictionary), Page - 186.

इस संस्कृत शब्दकोष से शब्दों के अर्थों को हिन्दी और अंग्रेजी भाषाओं में जान सकते हैं। इनसे बननेवाले वाक्यों को भी उदाहरण स्वरुप दिए ग​ए हैं और साथ ही आवश्यकतानुसार व्याकरण टीका-टिप्पणी भी। अर्थ देखने के लिए नीचे दिए शब्दों पर क्लिक करें।

This Samskrit dictionary provides the word meanings in Hindi and English languages. This also provides usage examples with sentences which will help speak Samskrit. There are mentions of grammatical points where needed. To view a word meaning, click on that word from the list below.

पृष्ठ (Page): १८६ (186)

शब्द (पद​) ITRANS IAST
उपदेशे upadeshe upadeśe
विचारधारा vichAradhArA vicāradhārā
समाहितानि samAhitAni samāhitāni
मूल्यानि mUlyAni mūlyāni
प्रेमस्य premasya premasya
अहिंसा ahiMsA ahiṃsā
कार्ये kArye kārye
चिन्तनम् chintanam cintanam
विवेकं vivekaM vivekaṃ
सत्यस्य satyasya satyasya
समस्यायाः samasyAyAH samasyāyāḥ
कर्तव्यः kartavyaH kartavyaḥ
अभ्यासः abhyAsaH abhyāsaḥ
सफलता saphalatA saphalatā
निर्देशयन्ति nirdeshayanti nirdeśayanti
🔊 धर्मग्रन्थाः dharmagranthAH dharmagranthāḥ
🔊 अध्ययनस्य adhyayanasya adhyayanasya
🔊 समृद्धिं samRRiddhiM samṛddhiṃ
विश्रामः vishrAmaH viśrāmaḥ
🔊 जन्मयति janmayati janmayati