notification icon 0
Notifications
share icon Share

शब्दकोषः

Click here to watch instructional video and learn how to make the most out of संस्कृत शब्दकोश (Samskrit Dictionary), Page - 180.

इस संस्कृत शब्दकोष से शब्दों के अर्थों को हिन्दी और अंग्रेजी भाषाओं में जान सकते हैं। इनसे बननेवाले वाक्यों को भी उदाहरण स्वरुप दिए ग​ए हैं और साथ ही आवश्यकतानुसार व्याकरण टीका-टिप्पणी भी। अर्थ देखने के लिए नीचे दिए शब्दों पर क्लिक करें।

This Samskrit dictionary provides the word meanings in Hindi and English languages. This also provides usage examples with sentences which will help speak Samskrit. There are mentions of grammatical points where needed. To view a word meaning, click on that word from the list below.

पृष्ठ (Page): १८० (180)

शब्द (पद​) ITRANS IAST
🔊 केचित् kechit kecit
🔊 पर्यटनाधिकारी paryaTanAdhikArI paryaṭanādhikārī
🔊 प्रदेशस्य pradeshasya pradeśasya
🔊 प्रधानाचार्यः pradhAnAchAryaH pradhānācāryaḥ
🔊 मञ्चे ma~nche mañce
🔊 सभागारः sabhAgAraH sabhāgāraḥ
🔊 नाटयतः nATayataH nāṭayataḥ
🔊 रथारोहणं rathArohaNaM rathārohaṇaṃ
🔊 युधिष्ठिरार्जुनौ yudhiShThirArjunau yudhiṣṭhirārjunau
🔊 अभिधावति abhidhAvati abhidhāvati
🔊 हन्तुम् hantum hantum
🔊 द्रौणिं drauNiM drauṇiṃ
🔊 एकाकी ekAkI ekākī
पुत्रशोकविह्वलः putrashokavihvalaH putraśokavihvalaḥ
🔊 उद्धृतवान् uddhRRitavAn uddhṛtavān
🔊 प्राणसङ्कटात् prANasa~NkaTAt prāṇasaṅkaṭāt
🔊 विराटनगरे virATanagare virāṭanagare
🔊 रक्षितवान् rakShitavAn rakṣitavān
🔊 वारणावते vAraNAvate vāraṇāvate
🔊 मन्दभाग्या mandabhAgyA mandabhāgyā