notification icon 0
Notifications
share icon Share

शब्दकोषः

Click here to watch instructional video and learn how to make the most out of संस्कृत शब्दकोश (Samskrit Dictionary), Page - 179.

इस संस्कृत शब्दकोष से शब्दों के अर्थों को हिन्दी और अंग्रेजी भाषाओं में जान सकते हैं। इनसे बननेवाले वाक्यों को भी उदाहरण स्वरुप दिए ग​ए हैं और साथ ही आवश्यकतानुसार व्याकरण टीका-टिप्पणी भी। अर्थ देखने के लिए नीचे दिए शब्दों पर क्लिक करें।

This Samskrit dictionary provides the word meanings in Hindi and English languages. This also provides usage examples with sentences which will help speak Samskrit. There are mentions of grammatical points where needed. To view a word meaning, click on that word from the list below.

पृष्ठ (Page): १७९ (179)

शब्द (पद​) ITRANS IAST
🔊 अर्हसि arhasi arhasi
🔊 वीरजननी vIrajananI vīrajananī
हताः hatAH hatāḥ
भ्रातरः bhrAtaraH bhrātaraḥ
🔊 द्रौणिना drauNinA drauṇinā
🔊 रणभूमौ raNabhUmau raṇabhūmau
भीमः bhImaH bhīmaḥ
युधिष्ठिरः yudhiShThiraH yudhiṣṭhiraḥ
पुत्रशोकसन्तप्ताः putrashokasantaptAH putraśokasantaptāḥ
🔊 कुर्वन्तं kurvantaM kurvantaṃ
🔊 फूत्कारं phUtkAraM phūtkāraṃ
🔊 विषधरं viShadharaM viṣadharaṃ
🔊 भयङ्करम् bhaya~Nkaram bhayaṅkaram
🔊 तदैव tadaiva tadaiva
🔊 अपसारयति apasArayati apasārayati
🔊 आवरणम् AvaraNam āvaraṇam
🔊 सुवर्णकलशं suvarNakalashaM suvarṇakalaśaṃ
🔊 खनित्वा khanitvA khanitvā
🔊 अश्वत्थमूलं ashvatthamUlaM aśvatthamūlaṃ
कलशः kalashaH kalaśaḥ