संस्कृत शब्द पापभाग् का अर्थ (Meaning of Samskrit word pApabhAg)
पापभाग्
वर्णविच्छेदः – प् + आ + प् + अ + भ् + आ + ग्
- यः निन्दां करोति सः तु पापभाग् भवति एव, यः शृणोति सोऽपि पापभाग् भवति।
- अहं तं निन्दामि यः पापभाग् अस्ति।
- दुष्कृत्यं कृतवान् जनः पापभाग् भवति।
हिन्दी में अर्थ
पाप का भागीदार
Meaning in English
sinful

