notification icon 0
Notifications
share icon Share
संस्कृत शब्द​ सङ्गृह्णन्ति का अर्थ (Meaning of Samskrit word sa~NgRRihNanti)

सङ्गृह्णन्ति

वर्णविच्छेदः – स् + अ + ङ् + ग् + ऋ + ह् + ण् + अ + न् + त् + इ
बहुवचनम् पुरुषः — प्रथमः परस्मैपदम् क्रियापदम् लट्लकारः धातुः — ग्रह् उपसर्गः — सम्
  • ते योजनां प्रस्तुवन्ति स्म, भाविव्ययम् आकलयन्ति स्म, उपकरणभारान् सङ्गृह्णन्ति स्म।
  • विद्यार्थिनः पुस्तकानि सङ्गृह्णन्ति।
  • कृषकाः अन्नं सङ्गृह्णन्ति।

हिन्दी में अर्थ​

इकट्ठा करते हैं

Meaning in English

collect

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)