संस्कृत शब्द सङ्गृह्णन्ति का अर्थ (Meaning of Samskrit word sa~NgRRihNanti)
सङ्गृह्णन्ति
वर्णविच्छेदः – स् + अ + ङ् + ग् + ऋ + ह् + ण् + अ + न् + त् + इ
- ते योजनां प्रस्तुवन्ति स्म, भाविव्ययम् आकलयन्ति स्म, उपकरणभारान् सङ्गृह्णन्ति स्म।
- विद्यार्थिनः पुस्तकानि सङ्गृह्णन्ति।
- कृषकाः अन्नं सङ्गृह्णन्ति।
हिन्दी में अर्थ
इकट्ठा करते हैं
Meaning in English
collect

