संस्कृत शब्द​ पाण्डवाः का अर्थ (Meaning of Samskrit word pANDavAH)

पाण्डवाः

वर्णविच्छेदः – प् + आ + ण् + ड् + अ + व् + आः
बहुवचनम् पुँल्लिङ्गम् विभक्तिः — प्रथमा
  • पाण्डवाः पञ्च आसन्।
  • कुरुक्षेत्ररणरङ्गे पाण्डवाः एकत्र तिष्ठन्ति। कौरवाः एकत्र तिष्ठन्ति।
  • पाण्डवाः वनवासम् आचरन्तः बदरिकाश्रमम् आगताः।
  • वनवासकाले पाण्डवाः कदाचित् गन्धमादनपर्वते वासं कुर्वन्तः आसन्।
  • पाण्डवाः राजभवनात् गच्छन्ति।

हिन्दी में अर्थ​

पांडव

Meaning in English

the Pandavas