संस्कृत शब्द​ पठितव्यः का अर्थ (Meaning of Samskrit word paThitavyaH)

पठितव्यः

वर्णविच्छेदः – प् + अ + ठ् + इ + त् + अ + व् + य् + अः
एकवचनम् पुँल्लिङ्गम् विभक्तिः — प्रथमा विशेषणम्
छात्रेण पठितव्यः पाठः पठितव्यः।
  • छात्रेण पठितव्यः पाठः पठितव्यः।

हिन्दी में अर्थ​

पढ़ने योग्य

Meaning in English

worth reading

पुँल्लिङ्गम् क्रियापदम्
छात्रेण पठितव्यः पाठः पठितव्यः
  • छात्रेण पठितव्यः पाठः पठितव्यः।

हिन्दी में अर्थ​

पढ़ा जाना चाहिए

Meaning in English

should be read