notification icon 0
Notifications
share icon Share
संस्कृत शब्द​ निषेधम् का अर्थ (Meaning of Samskrit word niShedham)

निषेधम्

वर्णविच्छेदः – न् + इ + ष् + ए + ध् + अ + म्
एकवचनम् पुँल्लिङ्गम् विभक्तिः — द्वितीया मूलशब्दः — निषेध
  • चिकित्सकाः तस्याः दक्षिणपादे पट्टिकां कृतवन्तः षट्सप्ताहं यावत् चलनस्य निषेधम् अपि कृतवन्तः।
  • पार्के क्रीडायाः निषेधम् सर्वत्र अस्ति।
  • क्रीडायाः निषेधम् केवलं उपकारकः, किन्तु आवश्यकः अपि अस्ति।

हिन्दी में अर्थ​

निषेध

Meaning in English

prohibition

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)