संस्कृत शब्द निषेधम् का अर्थ (Meaning of Samskrit word niShedham)
निषेधम्
वर्णविच्छेदः – न् + इ + ष् + ए + ध् + अ + म्
- चिकित्सकाः तस्याः दक्षिणपादे पट्टिकां कृतवन्तः षट्सप्ताहं यावत् चलनस्य च निषेधम् अपि कृतवन्तः।
- पार्के क्रीडायाः निषेधम् सर्वत्र अस्ति।
- क्रीडायाः निषेधम् न केवलं उपकारकः, किन्तु आवश्यकः अपि अस्ति।
हिन्दी में अर्थ
निषेध
Meaning in English
prohibition

