संस्कृत शब्द बहुसज्जां का अर्थ (Meaning of Samskrit word bahusajjAM)
बहुसज्जां
वर्णविच्छेदः – ब् + अ + ह् + उ + स् + अ + ज् + ज् + आं
- यतः ते मिलित्वा यात्रायाः बहुसज्जां कृतवत्यौ।
- सर्वे जनाः मिलित्वा बहुसज्जां अभ्यर्थयन्ति।
- यात्रायाः बहुसज्जां दर्शयन्ति, तत्र सर्वे एकत्र गच्छन्ति।
हिन्दी में अर्थ
बहुत तैयारी
Meaning in English
much preparation

