notification icon 0
Notifications
share icon Share
संस्कृत शब्द​ बहुसज्जां का अर्थ (Meaning of Samskrit word bahusajjAM)

बहुसज्जां

वर्णविच्छेदः – ब् + अ + ह् + उ + स् + अ + ज् + ज् + आं
एकवचनम् स्त्रीलिङ्गम् विभक्तिः — द्वितीया
  • यतः ते मिलित्वा यात्रायाः बहुसज्जां कृतवत्यौ।
  • सर्वे जनाः मिलित्वा बहुसज्जां अभ्यर्थयन्ति।
  • यात्रायाः बहुसज्जां दर्शयन्ति, तत्र सर्वे एकत्र गच्छन्ति।

हिन्दी में अर्थ​

बहुत तैयारी

Meaning in English

much preparation

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)