notification icon 0
Notifications
share icon Share
संस्कृत शब्द​ निश्चितं का अर्थ (Meaning of Samskrit word nishchitaM)

निश्चितं 🔊

वर्णविच्छेदः – न् + इ + श् + च् + इ + त् + अं
अव्ययम् धातुः — चित् उपसर्गः — निस् प्रत्ययः — क्त
  • यद्यपि मरणं निश्चितं तथापि जनाः तत् चिन्तयन्ति।
  • मरणम् एकं निश्चितं कार्यम् अस्ति।
  • अस्य राष्ट्रस्य विकसनं निश्चितं भवति।

हिन्दी में अर्थ​

निश्चित

Meaning in English

certain

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)