notification icon 0
Notifications
share icon Share
संस्कृत शब्द​ मरणं का अर्थ (Meaning of Samskrit word maraNaM)

मरणं 🔊

वर्णविच्छेदः – म् + अ + र् + अ + ण् + अं
एकवचनम् नपुंसकलिङ्गम् विभक्तिः — प्रथमा मूलशब्दः — मरण
  • यद्यपि मरणं निश्चितं तथापि जनाः तत् चिन्तयन्ति।
  • मरणं निश्चितं कार्यम् अस्ति।
  • तस्य मरणं सुनिश्चितम् अस्ति।
  • मरणं कदापि भवतु धर्मपालने रताः भवेयुः।

हिन्दी में अर्थ​

मृत्यु

Meaning in English

death

एकवचनम् नपुंसकलिङ्गम् विभक्तिः — द्वितीया मूलशब्दः — मरण
  • सः कालान्तरे मरणं प्राप्स्यति।
  • "मरणं जानीयुः" इति ते उक्तवन्तः।

हिन्दी में अर्थ​

मृत्यु को

Meaning in English

Death

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)