संस्कृत शब्द​ निर्व्याजं का अर्थ (Meaning of Samskrit word nirvyAjaM)

निर्व्याजं

वर्णविच्छेदः – न् + इ + र् + व् + य् + आ + ज् + अं
  • कृषकाः, वणिजः, भिषजः, शिल्पिनः, कुविन्दाः, चर्मकाराः सर्वेऽपि धर्मानुसारेण निजकर्माणि निर्व्याजं निर्वहन्ति स्म​।

हिन्दी में अर्थ​

समर्पण से

Meaning in English

diligently