संस्कृत शब्द​ निर्वहन्ति का अर्थ (Meaning of Samskrit word nirvahanti)

निर्वहन्ति

वर्णविच्छेदः – न् + इ + र् + व् + अ + ह् + अ + न् + त् + इ
बहुवचनम् पुरुषः — प्रथमः क्रियापदम्
  • कृषकाः, वणिजः, भिषजः, शिल्पिनः, कुविन्दाः, चर्मकाराः सर्वेऽपि धर्मानुसारेण निजकर्माणि निर्व्याजं निर्वहन्ति स्म​।

हिन्दी में अर्थ​

पूरा करते हैं

Meaning in English

carry out