संस्कृत शब्द​ नगरदर्शनार्थं का अर्थ (Meaning of Samskrit word nagaradarshanArthaM)

नगरदर्शनार्थं

वर्णविच्छेदः – न् + अ + ग् + अ + र् + अ + द् + अ + र् + श् + अ + न् + आ + र् + थ् + अं
  • कश्चन ग्रामीणः नगरदर्शनार्थं महानगरं गतवान्।

हिन्दी में अर्थ​

नगर देखने के लिए

Meaning in English

to see the city