संस्कृत शब्द​ का अर्थ (Meaning of Samskrit word na)

वर्णविच्छेदः – न् + अ
अव्ययम्
  • अभ्यासेन किं न सिध्यति।
  • सः न पठति।
  • कपोतः उच्चैः न उड्डीयते।
  • ते न कदापि स्वपितरं क्षेत्रे सहायतां कुर्वन्ति स्म​।
  • तस्य देवालयः क्वापि न दृश्यते।
  • कातरः योद्धुं न शक्नोति।
  • बालकः क्रीडति वा? — न​, बालकः पठति।
  • किं त्वं क्रीडनम् इच्छसि? — अहं न इच्छामि, कार्यम् अस्ति।

हिन्दी में अर्थ​

नहीं

Meaning in English

no, not