#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्द​ का अर्थ (Meaning of Samskrit word na)

वर्णविच्छेदः – न् + अ
अव्ययम्
  • अभ्यासेन किं न सिध्यति।
  • सः न पठति।
  • कपोतः उच्चैः न उड्डीयते।
  • ते न कदापि स्वपितरं क्षेत्रे सहायतां कुर्वन्ति स्म​।
  • तस्य देवालयः क्वापि न दृश्यते।
  • कातरः योद्धुं न शक्नोति।
  • बालकः क्रीडति वा? — न​, बालकः पठति।
  • किं त्वं क्रीडनम् इच्छसि? — अहं न इच्छामि, कार्यम् अस्ति।

हिन्दी में अर्थ​

नहीं

Meaning in English

no, not

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)