संस्कृत शब्द​ अस्ति का अर्थ (Meaning of Samskrit word asti)

अस्ति

वर्णविच्छेदः – अ + स् + त् + इ
  • सा शिक्षिका अस्ति।
  • तत्र कश्चन विशेषः अस्ति।
  • मम गृहं समीपे एव अस्ति। अतः अहं पादाभ्याम् एव आगच्छामि।
  • किं त्वं क्रीडनम् इच्छसि? — अहं न इच्छामि, कार्यम् अस्ति।
  • भवान् कथम् अस्ति? — अहम् कुशली अस्मि।
  • दोला कुत्र अस्ति? — दोला उपवने अस्ति।

हिन्दी में अर्थ​

है

Meaning in English

is