संस्कृत शब्द​ नास्ति का अर्थ (Meaning of Samskrit word nAsti)

नास्ति

वर्णविच्छेदः – न् + आ + स् + त् + इ
  • सः गृहे नास्ति।
  • किं भवत्याः नाम लता वा? — नैव​, मम नाम लता नास्ति।
  • तस्मिन् सेवाभावना नास्ति।
  • जरया मम उत्थातुं शक्तिः नास्ति।
  • अस्य शिशोः माता एव नास्ति।
  • एषः योग्यः मार्गः नास्ति।

हिन्दी में अर्थ​

नहीं है

Meaning in English

is not