Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्द​ नास्ति का अर्थ (Meaning of Samskrit word nAsti)

नास्ति

वर्णविच्छेदः – न् + आ + स् + त् + इ
  • सः गृहे नास्ति।
  • किं भवत्याः नाम लता वा?नैव​, मम नाम लता नास्ति।
  • तस्मिन् सेवाभावना नास्ति।
  • जरया मम उत्थातुं शक्तिः नास्ति।
  • अस्य शिशोः माता एव नास्ति।
  • एषः योग्यः मार्गः नास्ति।

हिन्दी में अर्थ​

नहीं है

Meaning in English

is not

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)