notification icon 0
Notifications
share icon Share
संस्कृत शब्द​ गृहे का अर्थ (Meaning of Samskrit word gRRihe)

गृहे

वर्णविच्छेदः – ग् + ऋ + ह् + ए
एकवचनम् नपुंसकलिङ्गम् विभक्तिः — सप्तमी
  • सुरेशः कुत्र अस्ति? — सुरेशः गृहे अस्ति।
  • सः गृहे नास्ति।
  • ह्यः मम गृहे उत्सवः आसीत्।
  • पञ्चवादनात् परम् अहं मम गृहे एव आसम्।
  • अष्टवादनात् आरभ्य अहं भवतः गृहे एव आसम्।

हिन्दी में अर्थ​

घर पर

Meaning in English

at home

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)