संस्कृत शब्द​ गृहे का अर्थ (Meaning of Samskrit word gRRihe)

गृहे

वर्णविच्छेदः – ग् + ऋ + ह् + ए
एकवचनम् नपुंसकलिङ्गम् विभक्तिः — सप्तमी
  • सुरेशः कुत्र अस्ति? — सुरेशः गृहे अस्ति।
  • सः गृहे नास्ति।
  • ह्यः मम गृहे उत्सवः आसीत्।
  • पञ्चवादनात् परम् अहं मम गृहे एव आसम्।
  • अष्टवादनात् आरभ्य अहं भवतः गृहे एव आसम्।

हिन्दी में अर्थ​

घर पर

Meaning in English

at home