संस्कृत शब्द मिलितवान् का अर्थ (Meaning of Samskrit word militavAn)
मिलितवान्
वर्णविच्छेदः – म् + इ + ल् + इ + त् + अ + व् + आ + न्
- एकदा केचन चोराः चौर्यं कर्तुं कस्यचित् धनिकस्य गृहं प्रति प्रस्थितवन्तः। मार्गमध्ये कश्चित् पुरुषः मिलितवान्।
हिन्दी में अर्थ
मिला
Meaning in English
met

