संस्कृत शब्द​ मिलितवान् का अर्थ (Meaning of Samskrit word militavAn)

मिलितवान्

वर्णविच्छेदः – म् + इ + ल् + इ + त् + अ + व् + आ + न्
  • एकदा केचन चोराः चौर्यं कर्तुं कस्यचित् धनिकस्य गृहं प्रति प्रस्थितवन्तः। मार्गमध्ये कश्चित् पुरुषः मिलितवान्।

हिन्दी में अर्थ​

मिला

Meaning in English

met