संस्कृत शब्द​ कश्चित् का अर्थ (Meaning of Samskrit word kashchit)

कश्चित्

वर्णविच्छेदः – क् + अ + श् + च् + इ + त्
  • एकदा केचन चोराः चौर्यं कर्तुं कस्यचित् धनिकस्य गृहं प्रति प्रस्थितवन्तः। मार्गमध्ये कश्चित् पुरुषः मिलितवान्।
  • पुरातनकाले मङ्कणकः नाम कश्चित् महर्षिः आसीत्।
  • अत्रान्तरे बृहद्द्युम्नः नाम कश्चित् राजा रैभ्यस्य मार्गदर्शने कञ्चित् यज्ञम् आरब्धवान् आसीत्।

हिन्दी में अर्थ​

कोई

Meaning in English

any, anyone, some, someone