संस्कृत शब्द​ मेषपालकः का अर्थ (Meaning of Samskrit word meShapAlakaH)

मेषपालकः

वर्णविच्छेदः – म् + ए + ष् + अ + प् + आ + ल् + अ + क् + अः
  • सः मेषपालकः अस्ति।

हिन्दी में अर्थ​

गड़रिया (भेड़ पालने वाला व्यक्ति )

Meaning in English

shepherd (a person whose job is to look after sheep)