Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्द​ मञ्जूषाम् का अर्थ (Meaning of Samskrit word ma~njUShAm)

मञ्जूषाम् 🔊

वर्णविच्छेदः – म् + अ + ञ् + ज् + ऊ + ष् + आ + म्
एकवचनम् स्त्रीलिङ्गम् विभक्तिः — द्वितीया मूलशब्दः — मञ्जूषा
  • यथेच्छ गृहाण मञ्जूषामेकाम्।"
  • माता वदति- "हे पुत्र मह्यम् एकां मञ्जूषां आनयतु पाकशालातः, तस्मिन् लड्डुकानि स्थापयित्वा दास्यामि।"
  • अहं भोजनेन पूरितां मञ्जूषां विद्यालयं नयामि।

हिन्दी में अर्थ​

डिब्बा को

Meaning in English

Box

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)