Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्द​ एकाकिनी का अर्थ (Meaning of Samskrit word ekAkinI)

एकाकिनी 🔊

वर्णविच्छेदः – ए + क् + आ + क् + इ + न् + ई
एकवचनम् स्त्रीलिङ्गम् विभक्तिः — प्रथमा मूलशब्दः — एकाकिन् प्रत्ययः — ङीप्
  • काकोऽवदत्-बालिके! अहमिच्छामि यत् त्वम् सर्वदा अत्रैव तिष्ठ परं तव माता तु एकाकिनी वर्तते।
  • बालिका एकाकिनी स्वैरं यथा विहरेत् देशः तथा सुरक्षितः भवेत्।

हिन्दी में अर्थ​

अकेली

Meaning in English

alone

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)