संस्कृत शब्द​ महाभारतस्य का अर्थ (Meaning of Samskrit word mahAbhAratasya)

महाभारतस्य

वर्णविच्छेदः – म् + अ + ह् + आ + भ् + आ + र् + अ + त् + अ + स् + य् + अ
  • महाभारतस्य कर्ता व्यासः।
  • कस्य रचयिता व्यासः अस्ति? — महाभारतस्य रचयिता व्यासः अस्ति।

हिन्दी में अर्थ​

महाभारत का/के/की

Meaning in English

of the Mahabharata