संस्कृत शब्द महाभारतस्य का अर्थ (Meaning of Samskrit word mahAbhAratasya)
महाभारतस्य
वर्णविच्छेदः – म् + अ + ह् + आ + भ् + आ + र् + अ + त् + अ + स् + य् + अ
- महाभारतस्य कर्ता व्यासः।
- कस्य रचयिता व्यासः अस्ति? — महाभारतस्य रचयिता व्यासः अस्ति।
हिन्दी में अर्थ
महाभारत का/के/की
Meaning in English
of the Mahabharata

